Click on words to see what they mean.

जनमेजय उवाच ।युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया ।संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥ १ ॥
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ २ ॥
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः ।श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ ३ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ ४ ॥
व्यथयेयुर्हि देवानां सेनामपि समागमे ।पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥ ५ ॥
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥ ६ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ ७ ॥
वैशंपायन उवाच ।प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा ।कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥ ८ ॥
अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥ ९ ॥
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ १० ॥
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः ।निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥ ११ ॥
विराटद्रुपदौ चैव कृतवैरौ मया सह ।तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ १२ ॥
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः ।तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥ १३ ॥
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ १४ ॥
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः ।अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ।विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥ १५ ॥
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ।प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥ १६ ॥
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ।हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥ १७ ॥
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ।आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥ १८ ॥
बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः ।काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥ १९ ॥
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः ।अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ २० ॥
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः ।सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥ २१ ॥
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥ २२ ॥
पदातयश्च पुरुषाः शस्त्राणि विविधानि च ।उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥ २३ ॥
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ २४ ॥
जनौघसलिलावर्तो रथनागाश्वमीनवान् ।शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् ॥ २५ ॥
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥ २६ ॥
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥ २७ ॥
« »