Click on words to see what they mean.

वासुदेव उवाच ।एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥ १ ॥
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥ २ ॥
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥ ३ ॥
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः ।तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥ ४ ॥
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः ॥ ५ ॥
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् ।दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥ ६ ॥
यादवानां कुलकरो बलवान्वीर्यसंमतः ।अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥ ७ ॥
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः ।अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥ ८ ॥
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली ।वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥ ९ ॥
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥ १० ॥
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् ।शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥ ११ ॥
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् ।राज्ये निवेशयामास विधेयं नृपसत्तमः ॥ १२ ॥
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥ १३ ॥
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥ १४ ॥
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ १५ ॥
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् ।तृतीयः शंतनुस्तात धृतिमान्मे पितामहः ॥ १६ ॥
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥ १७ ॥
पौरजानपदानां च संमतः साधुसत्कृतः ।सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः ॥ १८ ॥
प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः ।वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥ १९ ॥
बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः ।सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥ २० ॥
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।संभारानभिषेकार्थं कारयामास शास्त्रतः ।मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥ २१ ॥
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ।सर्वे निवारयामासुर्देवापेरभिषेचनम् ॥ २२ ॥
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् ।अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥ २३ ॥
एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् ।प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥ २४ ॥
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः ।इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥ २५ ॥
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः ।ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥ २६ ॥
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः ।पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥ २७ ॥
बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः ।पितर्युपरते राजन्राजा राज्यमकारयत् ॥ २८ ॥
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥ २९ ॥
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ।मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥ ३० ॥
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य ।स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः ॥ ३१ ॥
स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः ।प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता ॥ ३२ ॥
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः ।भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥ ३३ ॥
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धस्तथा बन्धुषु पापबुद्धिः ।क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥ ३४ ॥
प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च ।ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र ॥ ३५ ॥
« »