Click on words to see what they mean.

पुत्र उवाच ।कृष्णायसस्येव च ते संहत्य हृदयं कृतम् ।मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ॥ १ ॥
अहो क्षत्रसमाचारो यत्र मामपरं यथा ।ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ॥ २ ॥
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ।किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥ ३ ॥
मातोवाच ।सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् ।तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् ॥ ४ ॥
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः ।अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ।असंभावितरूपस्त्वं सुनृशंसं करिष्यसि ॥ ५ ॥
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय ।खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ॥ ६ ॥
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ।अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ॥ ७ ॥
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ।धर्मार्थगुणयुक्तेन नेतरेण कथंचन ।दैवमानुषयुक्तेन सद्भिराचरितेन च ॥ ८ ॥
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा ।अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ॥ ९ ॥
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ।सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ॥ १० ॥
युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च ।क्रूराय कर्मणे नित्यं प्रजानां परिपालने ।जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ॥ ११ ॥
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् ।यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ॥ १२ ॥
मन्युना दह्यमानेन पुरुषेण मनस्विना ।निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ॥ १३ ॥
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै ।अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥ १४ ॥
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥ १५ ॥
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥ १६ ॥
पुत्र उवाच ।नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ॥ १७ ॥
मातोवाच ।अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ।चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥ १८ ॥
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् ।अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते ॥ १९ ॥
पुत्र उवाच ।अकोशस्यासहायस्य कुतः स्विद्विजयो मम ।इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् ।राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ॥ २० ॥
ईदृशं भवती कंचिदुपायमनुपश्यति ।तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ।करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ २१ ॥
मातोवाच ।पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः ।अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ॥ २२ ॥
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ।सर्वेषां कर्मणां तात फले नित्यमनित्यता ॥ २३ ॥
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ॥ २४ ॥
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ।अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥ २५ ॥
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ।नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ॥ २६ ॥
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ॥ २७ ॥
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥ २८ ॥
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च ।अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ।पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ॥ २९ ॥
क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् ।स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ॥ ३० ॥
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् ।महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥ ३१ ॥
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः ।ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ॥ ३२ ॥
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् ।तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ॥ ३३ ॥
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि ।निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥ ३४ ॥
निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति ।धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ ३५ ॥
स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाः ।अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ॥ ३६ ॥
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति ।अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ३७ ॥
« »