Click on words to see what they mean.

वैशंपायन उवाच ।विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा ।दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥ १ ॥
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥ २ ॥
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥ ३ ॥
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा ।तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ॥ ४ ॥
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ।लोकपाला भुजेष्वासन्नग्निरास्यादजायत ॥ ५ ॥
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ।मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ॥ ६ ॥
प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ ।दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥ ७ ॥
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः ।अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ॥ ८ ॥
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥ ९ ॥
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ १० ॥
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः ।प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ।रोमकूपेषु च तथा सूर्यस्येव मरीचयः ॥ ११ ॥
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥ १२ ॥
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् ।संजयं च महाभागमृषींश्चैव तपोधनान् ।प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥ १३ ॥
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥ १४ ॥
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ १५ ॥
ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् ।तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ॥ १६ ॥
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च ।ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥ १७ ॥
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ॥ १८ ॥
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ॥ १९ ॥
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ २० ॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।हेमजालविचित्रेण लघुना मेघनादिना ॥ २१ ॥
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ २२ ॥
तथैव रथमास्थाय कृतवर्मा महारथः ।वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ॥ २३ ॥
उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् ।धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥ २४ ॥
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन ।प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन ॥ २५ ॥
कुरूणां शममिच्छन्तं यतमानं च केशव ।विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥ २६ ॥
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ॥ २७ ॥
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।शमे प्रयतमानं मां सर्वयत्नेन माधव ॥ २८ ॥
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् ।द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥ २९ ॥
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ॥ ३० ॥
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥ ३१ ॥
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् ।अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥ ३२ ॥
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥ ३३ ॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ॥ ३४ ॥
« »