Click on words to see what they mean.

वैशंपायन उवाच ।ततः शांतनवो भीष्मो दुर्योधनममर्षणम् ।केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ॥ १ ॥
कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता ।अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः ॥ २ ॥
अकृत्वा वचनं तात केशवस्य महात्मनः ।श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ॥ ३ ॥
धर्म्यमर्थं महाबाहुराह त्वां तात केशवः ।तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥ ४ ॥
इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु ।जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ॥ ५ ॥
आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् ।सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि ॥ ६ ॥
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् ।पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ॥ ७ ॥
मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः ।पितरं मातरं चैव वृद्धौ शोकाय मा ददः ॥ ८ ॥
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः ।अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः ॥ ९ ॥
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः ।तथा भीष्मः शांतनवस्तज्जुषस्व नराधिप ॥ १० ॥
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ ।आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप ॥ ११ ॥
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः ।मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप ॥ १२ ॥
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् ।वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥ १३ ॥
मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च ।वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् ॥ १४ ॥
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः ।यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥ १५ ॥
यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः ।कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः ॥ १६ ॥
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ।एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ।न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥ १७ ॥
तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् ।दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ १८ ॥
दुर्योधन न शोचामि त्वामहं भरतर्षभ ।इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ॥ १९ ॥
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा ।हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ ॥ २० ॥
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ।कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥ २१ ॥
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ २२ ॥
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना ।आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥ २३ ॥
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा ।इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ २४ ॥
सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् ।चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् ॥ २५ ॥
वासुदेवेन तीर्थेन तात गच्छस्व संगमम् ।कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥ २६ ॥
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥ २७ ॥
« »