Click on words to see what they mean.

नारद उवाच ।स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् ।उपगम्याश्रमपदं गङ्गायमुनसंगमे ॥ १ ॥
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ २ ॥
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् ।शैलद्रुमवनौकानामासीत्तत्र समागमः ॥ ३ ॥
नानापुरुषदेशानामीश्वरैश्च समाकुलम् ।ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ ४ ॥
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् ॥ ५ ॥
अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु ।उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ ६ ॥
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ ७ ॥
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च ।चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ॥ ८ ॥
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च ।पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ ९ ॥
वनेषु मृगराजेषु सिंहविप्रोषितेषु च ।दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ॥ १० ॥
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।चचार विपुलं धर्मं ब्रह्मचर्येण संवृता ॥ ११ ॥
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः ।बहुवर्षसहस्रायुरयुजत्कालधर्मणा ॥ १२ ॥
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ ।ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ १३ ॥
महीयते नरपतिर्ययातिः स्वर्गमास्थितः ।महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥ १४ ॥
बहुवर्षसहस्राख्ये काले बहुगुणे गते ।राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ॥ १५ ॥
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा ।ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ १६ ॥
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥ १७ ॥
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥ १८ ॥
कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् ।कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ १९ ॥
एवं विचारयन्तस्ते राजानः स्वर्गवासिनः ।दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ २० ॥
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥ २१ ॥
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।स मुहूर्तादथ नृपो हतौजा अभवत्तदा ॥ २२ ॥
« »