Click on words to see what they mean.

नारद उवाच ।गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् ।दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥ १ ॥
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥ २ ॥
सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः ।प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ॥ ३ ॥
पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् ।भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः ॥ ४ ॥
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।भगवन्दीयतां मह्यं सहस्रमिति गालव ॥ ५ ॥
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः ।अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ॥ ६ ॥
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु ।तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा ॥ ७ ॥
अपराण्यपि चत्वारि शतानि द्विजसत्तम ।नीयमानानि संतारे हृतान्यासन्वितस्तया ।एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ॥ ८ ॥
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ।विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ।ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ ॥ ९ ॥
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ॥ १० ॥
गालव उवाच ।अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥ ११ ॥
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।चतुर्थं जनयत्वेकं भवानपि नरोत्तम ॥ १२ ॥
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते ।भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥ १३ ॥
नारद उवाच ।विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा ।कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥ १४ ॥
किमियं पूर्वमेवेह न दत्ता मम गालव ।पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥ १५ ॥
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः ॥ १६ ॥
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।आत्मजं जनयामास माधवीपुत्रमष्टकम् ॥ १७ ॥
जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः ।संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥ १८ ॥
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ ॥ १९ ॥
गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् ।मनसाभिप्रतीतेन कन्यामिदमुवाच ह ॥ २० ॥
जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः ।सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः ॥ २१ ॥
तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।चत्वारश्चैव राजानस्तथाहं च सुमध्यमे ॥ २२ ॥
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥ २३ ॥
« »