Click on words to see what they mean.

नारद उवाच ।अथाह गालवं दीनं सुपर्णः पततां वरः ।निर्मितं वह्निना भूमौ वायुना वैधितं तथा ।यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥ १ ॥
धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् ।तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥ २ ॥
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा ।मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥ ३ ॥
अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च ।एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ॥ ४ ॥
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ।अर्थं याचात्र राजानं कंचिद्राजर्षिवंशजम् ।अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥ ५ ॥
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥ ६ ॥
ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः ।स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥ ७ ॥
विभवश्चास्य सुमहानासीद्धनपतेरिव ।एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् ॥ ८ ॥
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् ।प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥ ९ ॥
प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् ।पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥ १० ॥
अयं मे नाहुष सखा गालवस्तपसो निधिः ।विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥ ११ ॥
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः ।तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् ॥ १२ ॥
असकृत्तेन चोक्तेन किंचिदागतमन्युना ।अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥ १३ ॥
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥ १४ ॥
गुर्वर्थो दीयतामेष यदि गालव मन्यसे ।इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥ १५ ॥
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥ १६ ॥
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।कृत्वापवर्गं गुरवे चरिष्यति महत्तपः ॥ १७ ॥
तपसः संविभागेन भवन्तमपि योक्ष्यते ।स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥ १८ ॥
यावन्ति रोमाणि हये भवन्ति हि नरेश्वर ।तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते ॥ १९ ॥
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥ २० ॥
« »