Click on words to see what they mean.

नारद उवाच ।ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ ।शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ॥ १ ॥
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् ।तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ॥ २ ॥
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् ।भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ॥ ३ ॥
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥ ४ ॥
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः ।गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ॥ ५ ॥
किमिदं भवता प्राप्तमिहागमनजं फलम् ।वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥ ६ ॥
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥ ७ ॥
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥ ८ ॥
यत्र देवो महादेवो यत्र विष्णुः सनातनः ।यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥ ९ ॥
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया ।मयैतन्नाम प्रध्यातं मनसा शोचता किल ॥ १० ॥
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ॥ ११ ॥
सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ ।न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ॥ १२ ॥
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ॥ १३ ॥
हीनयालक्षणैः सर्वैस्तथानिन्दितया मया ।आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥ १४ ॥
आचाराल्लभते धर्ममाचाराल्लभते धनम् ।आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ १५ ॥
तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् ॥ १६ ॥
भवितासि यथापूर्वं बलवीर्यसमन्वितः ।बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥ १७ ॥
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् ।नैव चासादयामास तथारूपांस्तुरंगमान् ॥ १८ ॥
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् ।उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ ॥ १९ ॥
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज ।तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥ २० ॥
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ॥ २१ ॥
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥ २२ ॥
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ॥ २३ ॥
« »