Click on words to see what they mean.

कर्ण उवाच ।सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये ।अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ १ ॥
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।अहमावारयिष्यामि वेलेव मकरालयम् ॥ २ ॥
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ॥ ३ ॥
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया ।छादयन्तु शराः पार्थं शलभा इव पादपम् ॥ ४ ॥
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् ।श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ॥ ५ ॥
समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।जातस्नेहश्च युद्धस्य मयि संप्रहरिष्यति ॥ ६ ॥
पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव ।शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः ॥ ७ ॥
एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः ।अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् ॥ ८ ॥
इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः ।दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ॥ ९ ॥
अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् ।धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् ॥ १० ॥
अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् ।शलभानामिवाकाशे प्रचारः संप्रदृश्यताम् ॥ ११ ॥
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् ।अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ १२ ॥
तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् ।पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ॥ १३ ॥
अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् ।शरधारो महामेघः शमयिष्यामि पाण्डवम् ॥ १४ ॥
मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः ।शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ॥ १५ ॥
जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् ।तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ १६ ॥
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया ।अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ १७ ॥
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ १८ ॥
अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् ।समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् ॥ १९ ॥
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ २० ॥
कामं गच्छन्तु कुरवो धनमादाय केवलम् ।रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ २१ ॥
« »