Click on words to see what they mean.

धौम्य उवाच ।उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै ।तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ १ ॥
सरस्वती पुण्यवहा ह्रदिनी वनमालिनी ।समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ २ ॥
तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् ।यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ ३ ॥
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ॥ ४ ॥
एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर ।गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ ५ ॥
अग्नयः सहदेवेन ये चिता यमुनामनु ।शतं शतसहस्राणि सहस्रशतदक्षिणाः ॥ ६ ॥
तत्रैव भरतो राजा चक्रवर्ती महायशाः ।विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ ७ ॥
कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा ।अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ॥ ८ ॥
सरस्वती नदी सद्भिः सततं पार्थ पूजिता ।वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥ ९ ॥
दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर ।तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ॥ १० ॥
वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ ।यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम ॥ ११ ॥
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा ।विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ॥ १२ ॥
ऋषिर्महान्महाभागो जमदग्निर्महायशाः ।पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः ॥ १३ ॥
यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् ।स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ १४ ॥
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ ।इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ॥ १५ ॥
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः ।आगम्य सरितः सर्वा मधुना समतर्पयन् ॥ १६ ॥
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् ।किरातकिंनरावासं शैलं शिखरिणां वरम् ॥ १७ ॥
बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर ।पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ १८ ॥
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा ।पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥ १९ ॥
भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः ।स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ॥ २० ॥
यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ ।नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ २१ ॥
तस्यातियशसः पुण्यां विशालां बदरीमनु ।आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ २२ ॥
उष्णतोयवहा गङ्गा शीततोयवहापरा ।सुवर्णसिकता राजन्विशालां बदरीमनु ॥ २३ ॥
ऋषयो यत्र देवाश्च महाभागा महौजसः ।प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् ॥ २४ ॥
यत्र नारायणो देवः परमात्मा सनातनः ।तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ २५ ॥
तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् ।तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ॥ २६ ॥
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ।पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ॥ २७ ॥
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते ।कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥ २८ ॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ॥ २९ ॥
चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः ।भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ॥ ३० ॥
« »