Click on words to see what they mean.

बृहदश्व उवाच ।प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे ।महत्या सेनया राजा दमयन्तीमुपानयत् ॥ १ ॥
दमयन्तीमपि पिता सत्कृत्य परवीरहा ।प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ॥ २ ॥
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।वर्तयामास मुदितो देवराडिव नन्दने ॥ ३ ॥
तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु ।पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥ ४ ॥
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः ।तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ॥ ५ ॥
दुःखमेतादृशं प्राप्तो नलः परपुरंजयः ।देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥ ६ ॥
एकाकिनैव सुमहन्नलेन पृथिवीपते ।दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥ ७ ॥
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ॥ ८ ॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ ९ ॥
इतिहासमिमं चापि कलिनाशनमुच्यते ।शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ॥ १० ॥
अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा ।तस्याये च व्यये चैव समाश्वसिहि मा शुचः ॥ ११ ॥
ये चेदं कथयिष्यन्ति नलस्य चरितं महत् ।श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ।अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ॥ १२ ॥
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ।पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ।अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ॥ १३ ॥
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः ।अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥ १४ ॥
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम ।उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥ १५ ॥
वैशंपायन उवाच ।ततो हृष्टमना राजा बृहदश्वमुवाच ह ।भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ १६ ॥
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने ।दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ १७ ॥
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् ।वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ १८ ॥
ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः ।तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ॥ १९ ॥
इति पार्थो महाबाहुर्दुरापं तप आस्थितः ।न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ २० ॥
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः ।मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ २१ ॥
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ २२ ॥
दह्यमानेन तु हृदा शरणार्थी महावने ।ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ २३ ॥
« »