Click on words to see what they mean.

बृहदश्व उवाच ।उत्सृज्य दमयन्तीं तु नलो राजा विशां पते ।ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ १ ॥
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् ।अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ २ ॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥ ३ ॥
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा ।उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥ ४ ॥
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥ ५ ॥
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ ६ ॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ ७ ॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥ ८ ॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ ९ ॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥ १० ॥
ततः संख्यातुमारब्धमदशद्दशमे पदे ।तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ ११ ॥
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।स्वरूपधारिणं नागं ददर्श च महीपतिः ॥ १२ ॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥ १३ ॥
यत्कृते चासि विकृतो दुःखेन महता नल ।विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ १४ ॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥ १५ ॥
अनागा येन निकृतस्त्वमनर्हो जनाधिप ।क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ १६ ॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा ।ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥ १७ ॥
राजन्विषनिमित्ता च न ते पीडा भविष्यति ।संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥ १८ ॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ।अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥ १९ ॥
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै ।इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥ २० ॥
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा ।समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ।राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ २१ ॥
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥ २२ ॥
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे ।इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥ २३ ॥
एवं नलं समादिश्य वासो दत्त्वा च कौरव ।नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ २४ ॥
« »