Click on words to see what they mean.

नल उवाच ।यथा राज्यं पितुस्ते तत्तथा मम न संशयः ।न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥ १ ॥
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः ।परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ २ ॥
बृहदश्व उवाच ।इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ॥ ३ ॥
तावेकवस्त्रसंवीतावटमानावितस्ततः ।क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥ ४ ॥
तां सभामुपसंप्राप्य तदा स निषधाधिपः ।वैदर्भ्या सहितो राजा निषसाद महीतले ॥ ५ ॥
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः ।दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ ६ ॥
दमयन्त्यपि कल्याणी निद्रयापहृता ततः ।सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥ ७ ॥
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते ।शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥ ८ ॥
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ ९ ॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ १० ॥
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते ।मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ ११ ॥
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा ।उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ १२ ॥
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ॥ १३ ॥
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ १४ ॥
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया ।चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥ १५ ॥
परिधावन्नथ नल इतश्चेतश्च भारत ।आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥ १६ ॥
तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः ।सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥ १७ ॥
ततो निबद्धहृदयः पुनरागम्य तां सभाम् ।दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ॥ १८ ॥
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ १९ ॥
इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ॥ २० ॥
कथमेका सती भैमी मया विरहिता शुभा ।चरिष्यति वने घोरे मृगव्यालनिषेविते ॥ २१ ॥
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः ।आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥ २२ ॥
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।दोलेव मुहुरायाति याति चैव सभां मुहुः ॥ २३ ॥
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ २४ ॥
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः ।जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥ २५ ॥
« »