Click on words to see what they mean.

बृहदश्व उवाच ।एवं स समयं कृत्वा द्वापरेण कलिः सह ।आजगाम ततस्तत्र यत्र राजा स नैषधः ॥ १ ॥
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् ।अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ २ ॥
कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः ।अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ ३ ॥
स समाविश्य तु नलं समीपं पुष्करस्य ह ।गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥ ४ ॥
अक्षद्यूते नलं जेता भवान्हि सहितो मया ।निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ॥ ५ ॥
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ॥ ६ ॥
आसाद्य तु नलं वीरं पुष्करः परवीरहा ।दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ॥ ७ ॥
न चक्षमे ततो राजा समाह्वानं महामनाः ।वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ॥ ८ ॥
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् ।आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ ९ ॥
तमक्षमदसंमत्तं सुहृदां न तु कश्चन ।निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ॥ १० ॥
ततः पौरजनः सर्वो मन्त्रिभिः सह भारत ।राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥ ११ ॥
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ॥ १२ ॥
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ १३ ॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता ।उवाच नैषधं भैमी शोकोपहतचेतना ॥ १४ ॥
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ।तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ १५ ॥
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् ।आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥ १६ ॥
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः ।नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ १७ ॥
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च ।युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ १८ ॥
« »