Click on words to see what they mean.

वैशंपायन उवाच ।सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः ।अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥ १ ॥
देवपुत्रौ महाभागौ देवराजसमद्युती ।नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ २ ॥
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ ।शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥ ३ ॥
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि ।स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ।न शेषमिह पश्यामि तदा सैन्यस्य संजय ॥ ४ ॥
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ।द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥ ५ ॥
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः ।युधि सत्याभिसंधेन वासुदेवेन रक्षिताः ।प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ ६ ॥
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥ ७ ॥
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः ।शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ ८ ॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ ९ ॥
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः ।स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ १० ॥
संजय उवाच ।व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ ११ ॥
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः ।त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥ १२ ॥
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः ।विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ १३ ॥
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् ।चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ १४ ॥
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ १५ ॥
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् ।कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ १६ ॥
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह ।राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ १७ ॥
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् ।सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥ १८ ॥
सागरानूपगांश्चैव ये च पत्तनवासिनः ।सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥ १९ ॥
पश्चिमानि च राज्यानि शतशः सागरान्तिकान् ।पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ २० ॥
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा ।जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥ २१ ॥
एते चान्ये च बहवो ये च ते भरतर्षभ ।आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥ २२ ॥
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी ।आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ २३ ॥
रामेण सह कौरव्य भीमार्जुनयमैस्तथा ।अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ।धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥ २४ ॥
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत ।दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥ २५ ॥
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ।धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥ २६ ॥
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे ।शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥ २७ ॥
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन ।अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ २८ ॥
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ।प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥ २९ ॥
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः ।धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ।केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥ ३० ॥
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः ।दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ।प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥ ३१ ॥
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा ।मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ॥ ३२ ॥
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा ।उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ॥ ३३ ॥
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले ।क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ ३४ ॥
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता ।तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ ३५ ॥
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः ।सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ ३६ ॥
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् ।पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ ३७ ॥
रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ ।माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह धर्मराज्ञा ॥ ३८ ॥
एतान्सर्वाँल्लोकवीरानजेयान्महात्मनः सानुबन्धान्ससैन्यान् ।को जीवितार्थी समरे प्रत्युदीयात्क्रुद्धान्सिंहान्केसरिणो यथैव ॥ ३९ ॥
धृतराष्ट्र उवाच ।यन्माब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र ।ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः ॥ ४० ॥
मन्ये तथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम् ।असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम् ॥ ४१ ॥
« »