Click on words to see what they mean.

जनमेजय उवाच ।अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः ।धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ॥ १ ॥
वैशंपायन उवाच ।शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः ।द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥ २ ॥
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः ।कच्चित्तवापि विदितं यथातथ्येन सारथे ॥ ३ ॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः ।मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ ४ ॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः ।त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥ ५ ॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् ।कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ ६ ॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः ।येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ॥ ७ ॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ॥ ८ ॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे ।महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥ ९ ॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ १० ॥
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् ।सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ ११ ॥
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः ।वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ॥ १२ ॥
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते ।मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ १३ ॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् ।जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ १४ ॥
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय ।न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ॥ १५ ॥
यथा हि किरणा भानोस्तपन्तीह चराचरम् ।तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥ १६ ॥
अपि वा रथघोषेण भयार्ता सव्यसाचिनः ।प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ १७ ॥
यदुद्वपन्प्रवपंश्चैव बाणान्स्थाताततायी समरे किरीटी ।सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदपारणीयः ॥ १८ ॥
संजय उवाच ।यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति ।सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥ १९ ॥
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः ।दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥ २० ॥
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः ।कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ २१ ॥
श्रुतं हि ते महाराज यथा पार्थेन संयुगे ।एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥ २२ ॥
कैरातं वेषमास्थाय योधयामास फल्गुनम् ।जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥ २३ ॥
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् ।अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ २४ ॥
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् ।साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥ २५ ॥
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् ।कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥ २६ ॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ २७ ॥
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् ।दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ २८ ॥
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया ।त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥ २९ ॥
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः ।सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ ३० ॥
मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे ।अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ ३१ ॥
धृतराष्ट्र उवाच ।किं कृतं सूत कर्णेन वदता परुषं वचः ।पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥ ३२ ॥
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः ।येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ ३३ ॥
ममापि वचनं सूत न शुश्रूषति मन्दभाक् ।दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ॥ ३४ ॥
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः ।तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ ३५ ॥
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा ।निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ॥ ३६ ॥
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः ।दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥ ३७ ॥
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः ।हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ॥ ३८ ॥
इदं च सुमहच्चित्रमर्जुनस्येह संजय ।महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥ ३९ ॥
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा ।फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ ४० ॥
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः ।क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ ४१ ॥
« »