Click on words to see what they mean.

द्रौपद्युवाच ।नावमन्ये न गर्हे च धर्मं पार्थ कथंचन ।ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥ १ ॥
आर्ताहं प्रलपामीदमिति मां विद्धि भारत ।भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ॥ २ ॥
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ ३ ॥
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् ।जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥ ४ ॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥ ५ ॥
उत्थानमभिजानन्ति सर्वभूतानि भारत ।प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ ६ ॥
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः ।अपि धाता विधाता च यथायमुदके बकः ॥ ७ ॥
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः ।कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ॥ ८ ॥
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा ।भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ॥ ९ ॥
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि ।अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥ १० ॥
यश्च दिष्टपरो लोके यश्चायं हठवादकः ।उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ॥ ११ ॥
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् ।अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥ १२ ॥
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् ।आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥ १३ ॥
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः ।तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ १४ ॥
यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत ।दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥ १५ ॥
यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः ।प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ॥ १६ ॥
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् ।तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥ १७ ॥
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ॥ १८ ॥
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ॥ १९ ॥
यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम् ।तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥ २० ॥
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि ।स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ॥ २१ ॥
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः ।सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥ २२ ॥
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा ।बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ॥ २३ ॥
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ ।अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥ २४ ॥
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।धिया धीरो विजानीयादुपायं चास्य सिद्धये ॥ २५ ॥
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये ।तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥ २६ ॥
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् ।इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥ २७ ॥
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥ २८ ॥
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥ २९ ॥
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत ।पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ॥ ३० ॥
न चैवैतावता कार्यं मन्यन्त इति चापरे ।अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः ॥ ३१ ॥
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ।पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ॥ ३२ ॥
तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।यदि न स्यान्न भूतानां कृपणो नाम कश्चन ॥ ३३ ॥
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ॥ ३४ ॥
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥ ३५ ॥
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः ।एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥ ३६ ॥
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर ।एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥ ३७ ॥
असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते ।कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ॥ ३८ ॥
अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ ३९ ॥
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः ।धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ॥ ४० ॥
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् ।न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥ ४१ ॥
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते ।वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ॥ ४२ ॥
अन्येषां कर्म सफलमस्माकमपि वा पुनः ।विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ॥ ४३ ॥
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत ।आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥ ४४ ॥
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ॥ ४५ ॥
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् ।इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ॥ ४६ ॥
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ।सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ॥ ४७ ॥
बहूनां समवाये हि भावानां कर्म सिध्यति ।गुणाभावे फलं न्यूनं भवत्यफलमेव वा ।अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ॥ ४८ ॥
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये ।युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ॥ ४९ ॥
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः ।भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥ ५० ॥
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः ।साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥ ५१ ॥
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर ।अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ॥ ५२ ॥
उत्थानयुक्तः सततं परेषामन्तरैषणे ।आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ ५३ ॥
न चैवात्मावमन्तव्यः पुरुषेण कदाचन ।न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ॥ ५४ ॥
एवं संस्थितिका सिद्धिरियं लोकस्य भारत ।चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ॥ ५५ ॥
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् ।सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ॥ ५६ ॥
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा ।तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे ॥ ५७ ॥
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् ।शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥ ५८ ॥
« »