Click on words to see what they mean.

द्रौपद्युवाच ।नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ॥ १ ॥
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ २ ॥
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् ।यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ ३ ॥
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत ।धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह ॥ ४ ॥
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ ५ ॥
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह ।त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ ६ ॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ ७ ॥
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते ।बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥ ८ ॥
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः ।अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ ९ ॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ॥ १० ॥
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥ ११ ॥
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि ।नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥ १२ ॥
यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते ।तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ॥ १३ ॥
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये ।वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ॥ १४ ॥
अस्मिन्नपि महारण्ये विजने दस्युसेविते ।राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ॥ १५ ॥
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः ।एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥ १६ ॥
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ॥ १७ ॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ १८ ॥
अतीव मोहमायाति मनश्च परिदूयते ।निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ॥ १९ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥ २० ॥
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ २१ ॥
यथा दारुमयी योषा नरवीर समाहिता ।ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ २२ ॥
आकाश इव भूतानि व्याप्य सर्वाणि भारत ।ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥ २३ ॥
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः ।ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ॥ २४ ॥
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ २५ ॥
नात्माधीनो मनुष्योऽयं कालं भवति कंचन ।स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ॥ २६ ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ २७ ॥
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ २८ ॥
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः ।व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ २९ ॥
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् ।येन कारयते कर्म शुभाशुभफलं विभुः ॥ ३० ॥
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः ।यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ॥ ३१ ॥
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ ३२ ॥
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ ३३ ॥
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ ३४ ॥
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः ।हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥ ३५ ॥
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः ।क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥ ३६ ॥
न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ॥ ३७ ॥
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् ।अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ॥ ३८ ॥
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ ३९ ॥
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ ४० ॥
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ ४१ ॥
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति ।कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥ ४२ ॥
« »