Click on words to see what they mean.

वैशंपायन उवाच ।गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये ।चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥ १ ॥
अयं वै कीदृशस्तेन मम दत्तो महात्मना ।मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ॥ २ ॥
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया ।व्रीडिता साभवद्बाला कन्याभावे रजस्वला ॥ ३ ॥
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह ।न ततर्प च रूपेण भानोः संध्यागतस्य सा ॥ ४ ॥
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् ।आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥ ५ ॥
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप ।आह्वानमकरोत्साथ तस्य देवस्य भामिनी ॥ ६ ॥
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् ।आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥ ७ ॥
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव ।अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥ ८ ॥
योगात्कृत्वा द्विधात्मानमाजगाम तताप च ।आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ॥ ९ ॥
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः ।किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥ १० ॥
कुन्त्युवाच ।गम्यतां भगवंस्तत्र यतोऽसि समुपागतः ।कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥ ११ ॥
सूर्य उवाच ।गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे ।न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥ १२ ॥
तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति ।वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥ १३ ॥
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि ।उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने ॥ १४ ॥
अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते ।शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ॥ १५ ॥
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः ।पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥ १६ ॥
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव ।शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥ १७ ॥
एते हि विबुधाः सर्वे पुरंदरमुखा दिवि ।त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ॥ १८ ॥
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते ।पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥ १९ ॥
वैशंपायन उवाच ।ततोऽपश्यत्त्रिदशान्राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान् ।प्रभासन्तं भानुमन्तं महान्तं यथादित्यं रोचमानं तथैव ॥ २० ॥
सा तान्दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता ।गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एषोपचारः ॥ २१ ॥
पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने ।नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥ २२ ॥
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ॥ २३ ॥
सूर्य उवाच ।बालेति कृत्वानुनयं तवाहं ददानि नान्यानुनयं लभेत ।आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु ॥ २४ ॥
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै ।गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ।सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ॥ २५ ॥
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् ।विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ॥ २६ ॥
« »