Click on words to see what they mean.

मार्कण्डेय उवाच ।ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् ।प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥ १ ॥
पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत ।जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥ २ ॥
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् ॥ ३ ॥
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ॥ ४ ॥
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ॥ ५ ॥
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ ।खरस्यापचितिः संख्ये तां गच्छस्व महाभुज ॥ ६ ॥
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् ।प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ॥ ७ ॥
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः ।प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥ ८ ॥
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः ।आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥ ९ ॥
तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः ।त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥ १० ॥
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥ ११ ॥
रावणिस्तु यदा नैनं विशेषयति सायकैः ।ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥ १२ ॥
तत एनं महावेगैरर्दयामास तोमरैः ।तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ।ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ॥ १३ ॥
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् ।अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥ १४ ॥
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् ।प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥ १५ ॥
तमभ्याशगतं वीरमङ्गदं रावणात्मजः ।गदयाताडयत्सव्ये पार्श्वे वानरपुंगवम् ॥ १६ ॥
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ।ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ॥ १७ ॥
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः ।जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥ १८ ॥
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः ।तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥ १९ ॥
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् ।रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥ २० ॥
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा ।विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ॥ २१ ॥
तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा ।योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥ २२ ॥
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः ।व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥ २३ ॥
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् ।हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥ २४ ॥
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः ।स भृशं ताडयन्वीरो रावणिर्माययावृतः ॥ २५ ॥
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ ।पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥ २६ ॥
« »