Click on words to see what they mean.

मार्कण्डेय उवाच ।ततस्तत्रैव रामस्य समासीनस्य तैः सह ।समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥ १ ॥
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥ २ ॥
कोटीशतवृतौ चापि गजो गवय एव च ।वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥ ३ ॥
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥ ४ ॥
गन्धमादनवासी तु प्रथितो गन्धमादनः ।कोटीसहस्रमुग्राणां हरीणां समकर्षत ॥ ५ ॥
पनसो नाम मेधावी वानरः सुमहाबलः ।कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ ६ ॥
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् ।प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ॥ ७ ॥
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ॥ ८ ॥
एते चान्ये च बहवो हरियूथपयूथपाः ।असंख्येया महाराज समीयू रामकारणात् ॥ ९ ॥
शिरीषकुसुमाभानां सिंहानामिव नर्दताम् ।श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥ १० ॥
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः ।शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ॥ ११ ॥
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥ १२ ॥
स वानरमहालोकः पूर्णसागरसंनिभः ।निवेशमकरोत्तत्र सुग्रीवानुमते तदा ॥ १३ ॥
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ १४ ॥
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥ १५ ॥
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः ।जघनं पालयामास सौमित्रिरकुतोभयः ॥ १६ ॥
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः ।वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ १७ ॥
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् ।सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ १८ ॥
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ १९ ॥
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च ।प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ॥ २० ॥
निवसन्ती निराबाधा तथैव गिरिसानुषु ।उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥ २१ ॥
द्वितीयसागरनिभं तद्बलं बहुलध्वजम् ।वेलावनं समासाद्य निवासमकरोत्तदा ॥ २२ ॥
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत ।मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ २३ ॥
उपायः को नु भवतां मतः सागरलङ्घने ।इयं च महती सेना सागरश्चापि दुस्तरः ॥ २४ ॥
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ॥ २५ ॥
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ॥ २६ ॥
शतयोजनविस्तारं न शक्ताः सर्ववानराः ।क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥ २७ ॥
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा ।वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ २८ ॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः ।प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥ २९ ॥
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ॥ ३० ॥
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः ।महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ ३१ ॥
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥ ३२ ॥
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ॥ ३३ ॥
कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ ३४ ॥
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ ।इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥ ३५ ॥
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते ।येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥ ३६ ॥
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ ३७ ॥
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः ।उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥ ३८ ॥
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥ ३९ ॥
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया ।अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥ ४० ॥
अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः ।त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ॥ ४१ ॥
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ ४२ ॥
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह ।कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ॥ ४३ ॥
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् ।दशयोजनविस्तारमायतं शतयोजनम् ॥ ४४ ॥
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ ४५ ॥
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः ।भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ ४६ ॥
प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ॥ ४७ ॥
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः ।यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥ ४८ ॥
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् ।चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ॥ ४९ ॥
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।ससैन्यः सेतुना तेन मासेनैव नराधिप ॥ ५० ॥
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः ।भेदयामास कपिभिर्महान्ति च बहूनि च ॥ ५१ ॥
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।चारौ वानररूपेण तौ जग्राह विभीषणः ॥ ५२ ॥
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ ५३ ॥
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् ।प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥ ५४ ॥
« »