Click on words to see what they mean.

मार्कण्डेय उवाच ।ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् ।सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ १ ॥
मारुतेन सुशीतेन सुखेनामृतगन्धिना ।सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ २ ॥
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् ।कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत् ॥ ३ ॥
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ॥ ४ ॥
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ ५ ॥
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् ।मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ ६ ॥
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः ।उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥ ७ ॥
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि ।प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ ८ ॥
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् ।गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ॥ ९ ॥
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ १० ॥
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।सख्यं वानरराजेन चक्रे रामस्ततो नृप ॥ ११ ॥
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते ।वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ॥ १२ ॥
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ॥ १३ ॥
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् ।सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ १४ ॥
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् ।अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ १५ ॥
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः ।नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ॥ १६ ॥
यथा नदति सुग्रीवो बलवानेष वानरः ।मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ॥ १७ ॥
हेममाली ततो वाली तारां ताराधिपाननाम् ।प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ १८ ॥
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता ।केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ॥ १९ ॥
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ २० ॥
हृतदारो महासत्त्वो रामो दशरथात्मजः ।तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ २१ ॥
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ २२ ॥
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः ।जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ २३ ॥
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः ।अलं तव विनाशाय रामवीर्यव्यपाश्रयात् ॥ २४ ॥
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः ।पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥ २५ ॥
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् ।स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ॥ २६ ॥
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः ।मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥ २७ ॥
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः ।प्राप्तकालममित्रघ्नो रामं संबोधयन्निव ॥ २८ ॥
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया ।किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ॥ २९ ॥
एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः ।समरे वालिसुग्रीवौ शालतालशिलायुधौ ॥ ३० ॥
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ ३१ ॥
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ ।शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ ३२ ॥
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते ।सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ॥ ३३ ॥
स मालया तदा वीरः शुशुभे कण्ठसक्तया ।श्रीमानिव महाशैलो मलयो मेघमालया ॥ ३४ ॥
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ॥ ३५ ॥
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ।वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ ३६ ॥
स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् ।ददर्शावस्थितं राममारात्सौमित्रिणा सह ॥ ३७ ॥
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः ।तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥ ३८ ॥
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।तां च तारापतिमुखीं तारां निपतितेश्वराम् ॥ ३९ ॥
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे ।निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ ४० ॥
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः ।सीतां निवेशयामास भवने नन्दनोपमे ।अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ॥ ४१ ॥
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ।उपवासतपःशीला तत्र सा पृथुलेक्षणा ।उवास दुःखवसतीः फलमूलकृताशना ॥ ४२ ॥
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः ।प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥ ४३ ॥
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् ।त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥ ४४ ॥
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः ।परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ ४५ ॥
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः ।तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ॥ ४६ ॥
खादाम पाटयामैनां तिलशः प्रविभज्य ताम् ।येयं भर्तारमस्माकमवमन्येह जीवति ॥ ४७ ॥
इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः ।भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥ ४८ ॥
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते ।विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥ ४९ ॥
अप्येवाहं निराहारा जीवितप्रियवर्जिता ।शोषयिष्यामि गात्राणि व्याली तालगता यथा ॥ ५० ॥
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।इति जानीत सत्यं मे क्रियतां यदनन्तरम् ॥ ५१ ॥
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ॥ ५२ ॥
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी ।सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥ ५३ ॥
सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि ।भयं ते व्येतु वामोरु शृणु चेदं वचो मम ॥ ५४ ॥
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः ।स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् ॥ ५५ ॥
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ॥ ५६ ॥
सख्यं वानरराजेन शक्रप्रतिमतेजसा ।कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ ५७ ॥
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् ।नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ॥ ५८ ॥
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् ।न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः ॥ ५९ ॥
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ ६० ॥
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः ।विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ॥ ६१ ॥
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ ६२ ॥
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ ६३ ॥
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः ।असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ ६४ ॥
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ ६५ ॥
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः ।श्वेतपर्वतमारूढ एक एव विभीषणः ॥ ६६ ॥
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः ।श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥ ६७ ॥
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ ६८ ॥
अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् ।लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः ॥ ६९ ॥
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ ७० ॥
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता ।राघवेण सह भ्रात्रा सीते त्वमचिरादिव ॥ ७१ ॥
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ ७२ ॥
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः ।ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ॥ ७३ ॥
« »