Click on words to see what they mean.

मार्कण्डेय उवाच ।मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् ।पूजयामास सत्कारैः फलमूलादिभिस्तथा ॥ १ ॥
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः ।उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ २ ॥
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव ।कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥ ३ ॥
किमिहागमने चापि कार्यं ते राक्षसेश्वर ।कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥ ४ ॥
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् ।मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ॥ ५ ॥
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ।बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ॥ ६ ॥
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ।विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥ ७ ॥
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् ।अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥ ८ ॥
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् ।अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥ ९ ॥
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् ।किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ॥ १० ॥
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय ।रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥ ११ ॥
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति ।अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥ १२ ॥
तामादायापनेष्यामि ततः स न भविष्यति ।भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥ १३ ॥
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः ।रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥ १४ ॥
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः ।चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥ १५ ॥
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् ।मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ॥ १६ ॥
दर्शयामास वैदेहीं मारीचो मृगरूपधृक् ।चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥ १७ ॥
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः ।रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥ १८ ॥
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् ।अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥ १९ ॥
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् ।चकर्ष महदध्वानं रामस्तं बुबुधे ततः ॥ २० ॥
निशाचरं विदित्वा तं राघवः प्रतिभानवान् ।अमोघं शरमादाय जघान मृगरूपिणम् ॥ २१ ॥
स रामबाणाभिहतः कृत्वा रामस्वरं तदा ।हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥ २२ ॥
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् ।सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ॥ २३ ॥
अलं ते शङ्कया भीरु को रामं विषहिष्यति ।मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ॥ २४ ॥
इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् ।हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ॥ २५ ॥
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता ।नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥ २६ ॥
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना ।पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥ २७ ॥
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन ।निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥ २८ ॥
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः ।पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ।स रामस्य पदं गृह्य प्रससार धनुर्धरः ॥ २९ ॥
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत ।अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ।यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ॥ ३० ॥
सा तमालक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा ।निमन्त्रयामास तदा फलमूलाशनादिभिः ॥ ३१ ॥
अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च ।सान्त्वयामास वैदेहीमिति राक्षसपुंगवः ॥ ३२ ॥
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः ।मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ॥ ३३ ॥
तत्र त्वं वरनारीषु शोभिष्यसि मया सह ।भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥ ३४ ॥
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी ।पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥ ३५ ॥
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ॥ ३६ ॥
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥ ३७ ॥
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् ।लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे ॥ ३८ ॥
इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः ।तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥ ३९ ॥
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् ।मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ॥ ४० ॥
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः ।रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ॥ ४१ ॥
« »