Click on words to see what they mean.

मार्कण्डेय उवाच ।ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा ।हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥ १ ॥
अग्निरुवाच ।यः स विश्रवसः पुत्रो दशग्रीवो महाबलः ।अवध्यो वरदानेन कृतो भगवता पुरा ॥ २ ॥
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ॥ ३ ॥
ब्रह्मोवाच ।न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ॥ ४ ॥
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ॥ ५ ॥
मार्कण्डेय उवाच ।पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् ।सर्वैर्देवगणैः सार्धं संभवध्वं महीतले ॥ ६ ॥
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥ ७ ॥
ततो भागानुभागेन देवगन्धर्वदानवाः ।अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा ॥ ८ ॥
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः ।शशास वरदो देवो देवकार्यार्थसिद्धये ॥ ९ ॥
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥ १० ॥
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ।तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ॥ ११ ॥
भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः ।वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ॥ १२ ॥
कामवीर्यधराश्चैव सर्वे युद्धविशारदाः ।नागायुतसमप्राणा वायुवेगसमा जवे ।यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ॥ १३ ॥
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः ।मन्थरां बोधयामास यद्यत्कार्यं यथा यथा ॥ १४ ॥
सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा ।इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता ॥ १५ ॥
« »