Click on words to see what they mean.

वैशंपायन उवाच ।प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ १ ॥
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् ।त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ॥ २ ॥
अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया ।यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ ३ ॥
अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् ।व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः ॥ ४ ॥
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ ५ ॥
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।तत्र शोचसि राजेन्द्र विपरीतमिदं तव ॥ ६ ॥
प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर ।प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ॥ ७ ॥
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ।सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् ।पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि ॥ ८ ॥
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च ।पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् ॥ ९ ॥
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् ।उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि ॥ १० ॥
कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ ।निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ।व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् ॥ ११ ॥
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् ।न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ।नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ॥ १२ ॥
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ।गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ॥ १३ ॥
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् ।या गतिस्तव राजेन्द्र सास्माकमपि भारत ।कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ १४ ॥
स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च ।बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ १५ ॥
दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः ।संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः ॥ १६ ॥
कुशचीराम्बरधरः परं नियममास्थितः ।वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया ।मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः ॥ १७ ॥
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः ।पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥ १८ ॥
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै ।आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् ॥ १९ ॥
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः ।अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ।मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ २० ॥
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः ।ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ २१ ॥
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता ।कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ २२ ॥
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ २३ ॥
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ २४ ॥
समादाय च राजानं प्रविवेश रसातलम् ।दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ॥ २५ ॥
तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः ।प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः ।साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ २६ ॥
« »