Click on words to see what they mean.

वासुदेव उवाच ।ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः ।शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥ १ ॥
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ २ ॥
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥ ३ ॥
अथ दानवसंघास्ते विकृताननमूर्धजाः ।उदक्रोशन्महाराज विष्ठिते मयि भारत ॥ ४ ॥
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे ।अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ ५ ॥
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः ॥ ६ ॥
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥ ७ ॥
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।नादयामासुरसुरास्ते चापि निहता मया ॥ ८ ॥
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ ९ ॥
ततो लोकान्तकरणो दानवो वानराकृतिः ।शिलावर्षेण सहसा महता मां समावृणोत् ॥ १० ॥
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः ।वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ ११ ॥
ततोऽहं पर्वतचितः सहयः सहसारथिः ।अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ १२ ॥
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥ १३ ॥
ततो हाहाकृतं सर्वमभूत्किल विशां पते ।द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥ १४ ॥
ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ १५ ॥
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि ।एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ १६ ॥
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् ।वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ १७ ॥
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।हया मम महाराज वेपमाना इवाभवन् ॥ १८ ॥
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् ।दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ १९ ॥
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप ।साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥ २० ॥
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥ २१ ॥
जहि शाल्वं महाबाहो मैनं जीवय केशव ।सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥ २२ ॥
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा ।योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ २३ ॥
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ २४ ॥
नैष मार्दवसाध्यो वै मतो नापि सखा तव ।येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ २५ ॥
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः ।तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ २६ ॥
वधाय शाल्वराजस्य सौभस्य च निपातने ।दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ २७ ॥
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् ।आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥ २८ ॥
यक्षाणां राक्षसानां च दानवानां च संयुगे ।राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ २९ ॥
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥ ३० ॥
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ ३१ ॥
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥ ३२ ॥
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ ३३ ॥
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥ ३४ ॥
तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥ ३५ ॥
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे ।द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ ३६ ॥
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः ।हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ ३७ ॥
ततोऽहं समवस्थाप्य रथं सौभसमीपतः ।शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ ३८ ॥
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥ ३९ ॥
एवं निहत्य समरे शाल्वं सौभं निपात्य च ।आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ ४० ॥
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् ।यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ॥ ४१ ॥
वैशंपायन उवाच ।एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥ ४२ ॥
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ ४३ ॥
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ ४४ ॥
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥ ४५ ॥
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः ।द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ ४६ ॥
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ ४७ ॥
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ ४८ ॥
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः ।विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ ४९ ॥
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ ५० ॥
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।शशास पुरुषान्काले रथान्योजयतेति ह ॥ ५१ ॥
« »