Click on words to see what they mean.

मार्कण्डेय उवाच ।शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता ।तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ।जगाम पावकाभ्याशं तं चोवाच वराङ्गना ॥ १ ॥
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि ।करिष्यसि न चेदेवं मृतां मामुपधारय ॥ २ ॥
अहमङ्गिरसो भार्या शिवा नाम हुताशन ।सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ ३ ॥
अग्निरुवाच ।कथं मां त्वं विजानीषे कामार्तमितराः कथम् ।यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ ४ ॥
शिवोवाच ।अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥ ५ ॥
मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर ।मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥ ६ ॥
मार्कण्डेय उवाच ।ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः ।प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥ ७ ॥
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥ ८ ॥
तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम् ।वनान्निर्गमनं चैव सुखं मम भविष्यति ॥ ९ ॥
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् ।अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥ १० ॥
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः ।रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ।राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः ॥ ११ ॥
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् ।प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ॥ १२ ॥
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् ।पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥ १३ ॥
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया ।तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ १४ ॥
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम ।तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ १५ ॥
तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम् ।ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ॥ १६ ॥
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः ।एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥ १७ ॥
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ ।अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः ॥ १८ ॥
लोहिताभ्रेण महता संवृतः सह विद्युता ।लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥ १९ ॥
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् ।न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥ २० ॥
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा ।संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ॥ २१ ॥
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् ।उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥ २२ ॥
तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः ।द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ।अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ॥ २३ ॥
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ।गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ॥ २४ ॥
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् ।प्राध्मापयत भूतानां त्रासनं बलिनामपि ॥ २५ ॥
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः ।क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ।पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥ २६ ॥
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः ।व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ।स पश्यन्विविधान्भावांश्चकार निनदं पुनः ॥ २७ ॥
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः ।भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥ २८ ॥
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः ।तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥ २९ ॥
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् ।धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥ ३० ॥
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥ ३१ ॥
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् ।तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥ ३२ ॥
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः ।न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥ ३३ ॥
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना ।बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥ ३४ ॥
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह ।उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥ ३५ ॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः ।आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥ ३६ ॥
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः ।अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ ३७ ॥
« »