Click on words to see what they mean.

मार्कण्डेय उवाच ।बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी ।अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ १ ॥
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते ।सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ॥ २ ॥
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः ।दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ॥ ३ ॥
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा ।अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ ४ ॥
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे ।अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ ५ ॥
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् ।भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ॥ ६ ॥
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः ।भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ॥ ७ ॥
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः ।महानत्यर्थमहितस्तथा भरतसत्तम ॥ ८ ॥
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः ।प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ ९ ॥
हविषा यो द्वितीयेन सोमेन सह युज्यते ।रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ १० ॥
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् ।आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ॥ ११ ॥
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया ।अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ १२ ॥
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् ।विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ॥ १३ ॥
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् ।अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ १४ ॥
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः ।तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ॥ १५ ॥
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति ।तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ १६ ॥
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् ।स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ॥ १७ ॥
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः ।ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ १८ ॥
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया ।तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः ॥ १९ ॥
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः ।ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ॥ २० ॥
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते ।ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ २१ ॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः ।क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ।स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ॥ २२ ॥
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन ।अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ २३ ॥
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः ।समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ २४ ॥
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः ।महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ॥ २५ ॥
« »