Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् ।पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ॥ १ ॥
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् ।कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ॥ २ ॥
प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम ।सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ ३ ॥
पिता माता च भगवन्गाव एव च सत्तम ।यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥ ४ ॥
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः ।पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ॥ ५ ॥
पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो ।निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ।पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ॥ ६ ॥
भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो ।मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज ॥ ७ ॥
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् ।साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ।दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ॥ ८ ॥
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत ।कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः ।नार्यः कालेन संभूय किमद्भुततरं ततः ॥ ९ ॥
संशयं परमं प्राप्य वेदनामतुलामपि ।प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ।पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ॥ १० ॥
ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः ।स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ ११ ॥
क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज ।धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना ॥ १२ ॥
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर ।श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ १३ ॥
मार्कण्डेय उवाच ।हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् ।तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ १४ ॥
मातरं सदृशीं तात पितॄनन्ये च मन्यते ।दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ १५ ॥
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ।अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ॥ १६ ॥
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् ।चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥ १७ ॥
आशंसते च पुत्रेषु पिता माता च भारत ।यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ॥ १८ ॥
तयोराशां तु सफलां यः करोति स धर्मवित् ।पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ।इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ॥ १९ ॥
नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् ।या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ॥ २० ॥
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ।प्रतिव्रतानां नियतं धर्मं चावहितः शृणु ॥ २१ ॥
« »