Click on words to see what they mean.

मार्कण्डेय उवाच ।धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः ।स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ १ ॥
अतिष्ठदेकपादेन कृशो धमनिसंततः ।तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ॥ २ ॥
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ ३ ॥
एवं भवतु गच्छेति तमुवाच पितामहः ।स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह ॥ ४ ॥
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः ।अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ॥ ५ ॥
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ॥ ६ ॥
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः ।आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ।बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ॥ ७ ॥
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा ।मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ ८ ॥
शेते लोकविनाशाय तपोबलसमाश्रितः ।उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ ९ ॥
एतस्मिन्नेव काले तु सभृत्यबलवाहनः ।कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ १० ॥
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ॥ ११ ॥
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ॥ १२ ॥
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ १३ ॥
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ॥ १४ ॥
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः ।विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ॥ १५ ॥
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर ।तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ १६ ॥
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः ।देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ १७ ॥
नारायणेन कौरव्य तेजसाप्यायितस्तदा ।स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ॥ १८ ॥
अर्णवं खानयामास कुवलाश्वो महीपतिः ।कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ॥ १९ ॥
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः ।आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ।दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ २० ॥
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् ।सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ २१ ॥
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ।पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ॥ २२ ॥
स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ।क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ॥ २३ ॥
आस्याद्वमन्पावकं स संवर्तकसमं तदा ।तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ॥ २४ ॥
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ।क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ २५ ॥
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम ।तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ।आससाद महातेजाः कुवलाश्वो महीपतिः ॥ २६ ॥
तस्य वारि महाराज सुस्राव बहु देहतः ।तदापीयत तत्तेजो राजा वारिमयं नृप ।योगी योगेन वह्निं च शमयामास वारिणा ॥ २७ ॥
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् ।ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै ॥ २८ ॥
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ।धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ॥ २९ ॥
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा ।वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ।अतीव मुदितो राजन्निदं वचनमब्रवीत् ॥ ३० ॥
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः ।सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ।धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ॥ ३१ ॥
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ॥ ३२ ॥
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् ।देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ॥ ३३ ॥
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् ।दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ।तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ॥ ३४ ॥
एवं स निहतस्तेन कुवलाश्वेन सत्तम ।धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ॥ ३५ ॥
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः ।नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ॥ ३६ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ ३७ ॥
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ ३८ ॥
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु ।न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः ॥ ३९ ॥
« »