Click on words to see what they mean.

मार्कण्डेय उवाच ।स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः ।उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ॥ १ ॥
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति ।पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥ २ ॥
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि ।प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ॥ ३ ॥
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः ।विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम् ॥ ४ ॥
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा ।स तमादिश्य तनयमुत्तङ्काय महात्मने ।क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥ ५ ॥
युधिष्ठिर उवाच ।क एष भगवन्दैत्यो महावीर्यस्तपोधन ।कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥ ६ ॥
एवं महाबलो दैत्यो न श्रुतो मे तपोधन ।एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ।सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥ ७ ॥
मार्कण्डेय उवाच ।शृणु राजन्निदं सर्वं यथावृत्तं नराधिप ।एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ।प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ ८ ॥
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः ।सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह ।नागस्य भोगे महति शेषस्यामिततेजसः ॥ ९ ॥
लोककर्ता महाभाग भगवानच्युतो हरिः ।नागभोगेन महता परिरभ्य महीमिमाम् ॥ १० ॥
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् ।नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः ।साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे ॥ ११ ॥
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः ।स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ॥ १२ ॥
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ ।मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ॥ १३ ॥
शयानं शयने दिव्ये नागभोगे महाद्युतिम् ।बहुयोजनविस्तीर्णे बहुयोजनमायते ॥ १४ ॥
किरीटकौस्तुभधरं पीतकौशेयवाससम् ।दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा ।सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥ १५ ॥
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा ।दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् ॥ १६ ॥
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् ।वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ।अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥ १७ ॥
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ ।दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ।ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ॥ १८ ॥
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ ।प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥ १९ ॥
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम ।दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥ २० ॥
भगवानुवाच ।प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम ।युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् ॥ २१ ॥
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ ।एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥ २२ ॥
मधुकैटभावूचतुः ।अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा ।सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥ २३ ॥
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ ।धर्मे तपसि दाने च शीलसत्त्वदमेषु च ॥ २४ ॥
उपप्लवो महानस्मानुपावर्तत केशव ।उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥ २५ ॥
आवामिच्छावहे देव कृतमेकं त्वया विभो ।अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ॥ २६ ॥
पुत्रत्वमभिगच्छाव तव चैव सुलोचन ।वर एष वृतो देव तद्विद्धि सुरसत्तम ॥ २७ ॥
भगवानुवाच ।बाढमेवं करिष्यामि सर्वमेतद्भविष्यति ॥ २८ ॥
मार्कण्डेय उवाच ।विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् ।अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥ २९ ॥
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा ।मधुकैटभयो राजञ्शिरसी मधुसूदनः ।चक्रेण शितधारेण न्यकृन्तत महायशाः ॥ ३० ॥
« »