Click on words to see what they mean.

जनमेजय उवाच ।तस्मिन्कृतास्त्रे रथिनां प्रधाने प्रत्यागते भवनाद्वृत्रहन्तुः ।अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन ॥ १ ॥
वैशंपायन उवाच ।वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः ।तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः ॥ २ ॥
वेश्मानि तान्यप्रतिमानि पश्यन्क्रीडाश्च नानाद्रुमसंनिकर्षाः ।चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी ॥ ३ ॥
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः ।न प्राणिनां ते स्पृहयन्ति राजञ्शिवश्च कालः स बभूव तेषाम् ॥ ४ ॥
समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तदा चतस्रः ।पूर्वाश्च षट्ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु ॥ ५ ॥
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य ।यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च ॥ ६ ॥
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनु प्रियं च ।ततोऽनुगच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम् ॥ ७ ॥
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः ।तं वञ्चयित्वाधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयामः ॥ ८ ॥
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरन्वनानि ।समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥ ९ ॥
संवत्सरं तं तु विहृत्य गूढं नराधमं तं सुखमुद्धरेम ।निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय ॥ १० ॥
सुयोधनायानुचरैर्वृताय ततो महीमाहर धर्मराज ।स्वर्गोपमं शैलमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः ॥ ११ ॥
कीर्तिश्च ते भारत पुण्यगन्धा नश्येत लोकेषु चराचरेषु ।तत्प्राप्य राज्यं कुरुपुंगवानां शक्यं महत्प्राप्तमथ क्रियाश्च ॥ १२ ॥
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् ।कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च ॥ १३ ॥
तेजस्तवोग्रं न सहेत राजन्समेत्य साक्षादपि वज्रपाणिः ।न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज ॥ १४ ॥
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता ।यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः ॥ १५ ॥
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ यथैव कृष्णः सह यादवैस्तैः ।तथैव चावां नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे ।त्वदर्थयोगप्रभवप्रधानाः समं करिष्याम परान्समेत्य ॥ १६ ॥
ततस्तदाज्ञाय मतं महात्मा तेषां स धर्मस्य सुतो वरिष्ठः ।प्रदक्षिणं वैश्रवणाधिवासं चकार धर्मार्थविदुत्तमौजः ॥ १७ ॥
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः ।यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः ॥ १८ ॥
समाप्तकर्मा सहितः सुहृद्भिर्जित्वा सपत्नान्प्रतिलभ्य राज्यम् ।शैलेन्द्र भूयस्तपसे धृतात्मा द्रष्टा तवास्मीति मतिं चकार ॥ १९ ॥
वृतः स सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पतिः कुरूणाम् ।उवाह चैनान्सगणांस्तथैव घटोत्कचः पर्वतनिर्झरेषु ॥ २० ॥
तान्प्रस्थितान्प्रीतिमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् ।स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम् ॥ २१ ॥
तेनानुशिष्टार्ष्टिषेणेन चैव तीर्थानि रम्याणि तपोवनानि ।महान्ति चान्यानि सरांसि पार्थाः संपश्यमानाः प्रययुर्नराग्र्याः ॥ २२ ॥
« »