Click on words to see what they mean.

वैशंपायन उवाच ।तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः ।उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह ॥ १ ॥
ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम् ।दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥ २ ॥
ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः ।अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥ ३ ॥
यथान्यायं महातेजाः शौचं परममास्थितः ।गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ।पार्थिवं रथमास्थाय शोभमानो धनंजयः ॥ ४ ॥
ततः सुदंशितस्तेन कवचेन सुवर्चसा ।धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ॥ ५ ॥
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः ।अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥ ६ ॥
अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै ।समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥ ७ ॥
क्षुभिताः सरितश्चैव तथैव च महोदधिः ।शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ॥ ८ ॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः ।न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन ॥ ९ ॥
अन्तर्भूमिगता ये च प्राणिनो जनमेजय ।पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥ १० ॥
वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः ।दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम् ॥ ११ ॥
ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः ।जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥ १२ ॥
राजर्षयश्च प्रवरास्तथैव च दिवौकसः ।यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ॥ १३ ॥
ततः पितामहश्चैव लोकपालाश्च सर्वशः ।भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥ १४ ॥
ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः ।अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ॥ १५ ॥
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।ननृतुः संघशश्चैव राजन्नप्सरसां गणाः ॥ १६ ॥
तस्मिंस्तु तुमुले काले नारदः सुरचोदितः ।आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥ १७ ॥
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत ।नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन ॥ १८ ॥
अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन ।प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ॥ १९ ॥
एतानि रक्ष्यमाणानि धनंजय यथागमम् ।बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥ २० ॥
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥ २१ ॥
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।योज्यमानानि पार्थेन द्विषतामवमर्दने ॥ २२ ॥
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् ।जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ॥ २३ ॥
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः ।तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ॥ २४ ॥
« »