Click on words to see what they mean.

वासुदेव उवाच ।तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा ।प्रभूतनरनागेन बलेनोपविवेश ह ॥ १ ॥
समे निविष्टा सा सेना प्रभूतसलिलाशये ।चतुरङ्गबलोपेता शाल्वराजाभिपालिता ॥ २ ॥
वर्जयित्वा श्मशानानि देवतायतनानि च ।वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ॥ ३ ॥
अनीकानां विभागेन पन्थानः षट्कृताभवन् ।प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ॥ ४ ॥
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।रथनागाश्वकलिलं पदातिध्वजसंकुलम् ॥ ५ ॥
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् ।विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ॥ ६ ॥
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।अभिसारयामास तदा वेगेन पतगेन्द्रवत् ॥ ७ ॥
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा ।निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ ८ ॥
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव ।चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥ ९ ॥
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः ।संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः ॥ १० ॥
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे ।योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ॥ ११ ॥
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ॥ १२ ॥
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ॥ १३ ॥
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह ।मुमोच मायाविहितं शरजालं महत्तरम् ॥ १४ ॥
ततो मायामयं जालं माययैव विदार्य सः ।साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ १५ ॥
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः ।अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ १६ ॥
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ ।वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ १७ ॥
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ १८ ॥
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ॥ १९ ॥
तया त्वभिहतो राजन्वेगवानपतद्भुवि ।वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥ २० ॥
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे ।प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ २१ ॥
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।महारथः समाज्ञातो महाराज महाधनुः ॥ २२ ॥
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ॥ २३ ॥
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः ।विनदन्तौ महाराज सिंहाविव महाबलौ ॥ २४ ॥
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥ २५ ॥
स विविन्ध्याय सक्रोधः समाहूय महारथः ।चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ २६ ॥
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् ।कामगेन स सौभेन शाल्वः पुनरुपागमत् ॥ २७ ॥
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ २८ ॥
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् ।आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥ २९ ॥
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।निवारयन्तं संग्रामे बलात्सौभं सराजकम् ॥ ३० ॥
अहं सौभपतेः सेनामायसैर्भुजगैरिव ।धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ॥ ३१ ॥
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ ३२ ॥
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन ।विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ॥ ३३ ॥
« »