Click on words to see what they mean.

वैशंपायन उवाच ।श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः ।अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥ १ ॥
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा ।भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥ २ ॥
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः ।सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥ ३ ॥
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ।ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ॥ ४ ॥
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् ।महाबलान्महाघोरान्भीमसेनेन पातितान् ॥ ५ ॥
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः ।निहत्य समरे सर्वान्दानवान्मघवानिव ॥ ६ ॥
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् ।तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥ ७ ॥
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।लोकपालैर्महाभागैर्दिवं देववरैरिव ॥ ८ ॥
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् ।भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् ॥ ९ ॥
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् ।नैतत्ते सदृशं वीर मुनेरिव मृषावचः ॥ १० ॥
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥ ११ ॥
अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ।पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ १२ ॥
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ।विरराम महातेजास्तमेवार्थं विचिन्तयन् ॥ १३ ॥
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः ।सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥ १४ ॥
ते जवेन महावेगाः प्राप्य वैश्रवणालयम् ।भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥ १५ ॥
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः ।प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥ १६ ॥
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः ।राक्षसा निहताः सर्वे तव देव पुरःसराः ॥ १७ ॥
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर ।एकेन सहिताः संख्ये हताः क्रोधवशा गणाः ॥ १८ ॥
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप ।शेरते निहता देव गतसत्त्वाः परासवः ॥ १९ ॥
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः ।मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ॥ २० ॥
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः ।कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥ २१ ॥
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः ।चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥ २२ ॥
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ॥ २३ ॥
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः ।तेजोबलजवोपेता नानारत्नविभूषिताः ॥ २४ ॥
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ।हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥ २५ ॥
स तमास्थाय भगवान्राजराजो महारथम् ।प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ॥ २६ ॥
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् ।रक्ताक्षा हेमसंकाशा महाकाया महाबलाः ॥ २७ ॥
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः ।जवेन महता वीराः परिवार्योपतस्थिरे ॥ २८ ॥
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके ।ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥ २९ ॥
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् ।आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥ ३० ॥
ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः ।तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ॥ ३१ ॥
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत ।समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ॥ ३२ ॥
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ॥ ३३ ॥
अपराद्धमिवात्मानं मन्यमाना महारथाः ।तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥ ३४ ॥
शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा ।विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥ ३५ ॥
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ॥ ३६ ॥
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः ।परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् ॥ ३७ ॥
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥ ३८ ॥
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ॥ ३९ ॥
आददानं शितान्बाणान्योद्धुकाममवस्थितम् ।दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥ ४० ॥
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ॥ ४१ ॥
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव ।कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥ ४२ ॥
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् ।दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ॥ ४३ ॥
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ ।कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा ॥ ४४ ॥
एवमुक्त्वा तु राजानं भीमसेनमभाषत ।नैतन्मनसि मे तात वर्तते कुरुसत्तम ।यदिदं साहसं भीम कृष्णार्थे कृतवानसि ॥ ४५ ॥
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ।स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ॥ ४६ ॥
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा ।शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ॥ ४७ ॥
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन ।न तवात्रापराधोऽस्ति कथंचिदपि शत्रुहन् ॥ ४८ ॥
युधिष्ठिर उवाच ।कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना ।श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ॥ ४९ ॥
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः ।तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥ ५० ॥
वैश्रवण उवाच ।देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर ।वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ।यक्षाणां घोररूपाणां विविधायुधधारिणाम् ॥ ५१ ॥
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् ।उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ।नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥ ५२ ॥
तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् ।तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥ ५३ ॥
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा ।मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ।न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ॥ ५४ ॥
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव ।मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ॥ ५५ ॥
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ।तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ॥ ५६ ॥
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते ।तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ॥ ५७ ॥
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् ।न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥ ५८ ॥
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् ।स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥ ५९ ॥
« »