Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।बहूनि बहुरूपाणि विरजांसि समाददे ॥ १ ॥
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन् ॥ २ ॥
पपात महती चोल्का सनिर्घाता महाप्रभा ।निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ॥ ३ ॥
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ ४ ॥
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः ।तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन ॥ ५ ॥
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः ।उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥ ६ ॥
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः ।यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ॥ ७ ॥
एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः ।अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ॥ ८ ॥
तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः ।पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ ९ ॥
कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति ।कृतवानपि वा वीरः साहसं साहसप्रियः ॥ १० ॥
इमे ह्यकस्मादुत्पाता महासमरदर्शिनः ।दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥ ११ ॥
तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी ।प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ १२ ॥
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना ।तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् ॥ १३ ॥
अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि ।तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ॥ १४ ॥
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ १५ ॥
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् ।गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ १६ ॥
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् ।त्वमप्यमरसंकाश वह कृष्णां घटोत्कच ॥ १७ ॥
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः ।चिरं च तस्य कालोऽयं स च वायुसमो जवे ॥ १८ ॥
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ॥ १९ ॥
तमन्वियाम भवतां प्रभावाद्रजनीचराः ।पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ २० ॥
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा ।उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ २१ ॥
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः ।लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ २२ ॥
ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने ।प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ॥ २३ ॥
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ।ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ॥ २४ ॥
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ।प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् ॥ २५ ॥
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः ।उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ॥ २६ ॥
साहसं बत भद्रं ते देवानामपि चाप्रियम् ।पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ २७ ॥
अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च ।तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ॥ २८ ॥
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः ।प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ २९ ॥
ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् ।नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ।विनयेनानताः सर्वे प्रणिपेतुश्च भारत ॥ ३० ॥
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ।विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः ।ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ॥ ३१ ॥
« »