Click on words to see what they mean.

भीम उवाच ।पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः ।विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥ १ ॥
अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् ।अनिलोढमितो नूनं सा बहूनि परीप्सति ॥ २ ॥
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ ३ ॥
राक्षसा ऊचुः ।आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥ ४ ॥
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ।गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥ ५ ॥
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥ ६ ॥
तमनादृत्य पद्मानि जिहीर्षसि बलादितः ।धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥ ७ ॥
भीम उवाच ।राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥ ८ ॥
न हि याचन्ति राजान एष धर्मः सनातनः ।न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥ ९ ॥
इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥ १० ॥
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।एवंगतेषु द्रव्येषु कः कं याचितुमर्हति ॥ ११ ॥
वैशंपायन उवाच ।इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥ १२ ॥
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ।व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥ १३ ॥
गृह्णीत बध्नीत निकृन्ततेमं पचाम खादाम च भीमसेनम् ।क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ १४ ॥
ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम् ।प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥ १५ ॥
ते तं तदा तोमरपट्टिशाद्यैर्व्याविध्य शस्त्रैः सहसाभिपेतुः ।जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः ॥ १६ ॥
वातेन कुन्त्यां बलवान्स जातः शूरस्तरस्वी द्विषतां निहन्ता ।सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ १७ ॥
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शात्रवाणाम् ।यथाप्रवीरान्निजघान वीरः परःशतान्पुष्करिणीसमीपे ॥ १८ ॥
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ।अशक्नुवन्तः सहिताः समन्ताद्धतप्रवीराः सहसा निवृत्ताः ॥ १९ ॥
विदीर्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसंज्ञाः ।कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥ २० ॥
स शक्रवद्दानवदैत्यसंघान्विक्रम्य जित्वा च रणेऽरिसंघान् ।विगाह्य तां पुष्करिणीं जितारिः कामाय जग्राह ततोऽम्बुजानि ॥ २१ ॥
ततः स पीत्वामृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः ।उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥ २२ ॥
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः ।भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः ॥ २३ ॥
तेषां वचस्तत्तु निशम्य देवः प्रहस्य रक्षांशि ततोऽभ्युवाच ।गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् ॥ २४ ॥
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः ।भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ॥ २५ ॥
« »