Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ १ ॥
श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ॥ २ ॥
सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा ।वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ ३ ॥
आलम्बमाना सहितावूरू गजकरोपमौ ।पपात सहसा भूमौ वेपन्ती कदली यथा ॥ ४ ॥
तां पतन्तीं वरारोहां सज्जमानां लतामिव ।नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ ५ ॥
नकुल उवाच ।राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा ।श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥ ६ ॥
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ ७ ॥
वैशंपायन उवाच ।राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ ८ ॥
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् ।अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥ ९ ॥
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ॥ १० ॥
सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ ११ ॥
किमिदं द्यूतकामेन मया कृतमबुद्धिना ।आदाय कृष्णां चरता वने मृगगणायुते ॥ १२ ॥
सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् ।इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ॥ १३ ॥
तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता ।शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ १४ ॥
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे ।धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥ १५ ॥
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ १६ ॥
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ १७ ॥
सेव्यमाना च शीतेन जलमिश्रेण वायुना ।पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ १८ ॥
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे ।तदा विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम् ॥ १९ ॥
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ २० ॥
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ २१ ॥
बहवः पर्वता भीम विषमा हिमदुर्गमाः ।तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ २२ ॥
भीमसेन उवाच ।त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ ।स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥ २३ ॥
अथ वासौ मया जातो विहगो मद्बलोपमः ।वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ॥ २४ ॥
वैशंपायन उवाच ।अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् ।घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ।कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ॥ २५ ॥
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः ।उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ २६ ॥
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः ।आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ।तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ॥ २७ ॥
« »