Click on words to see what they mean.

लोमश उवाच ।यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् ।तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः ॥ १ ॥
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥ २ ॥
तस्मिन्काले ब्रह्मविदां वरिष्ठावास्तां तदा मातुलभागिनेयौ ।अष्टावक्रश्चैव कहोडसूनुरौद्दालकिः श्वेतकेतुश्च राजन् ॥ ३ ॥
विदेहराजस्य महीपतेस्तौ विप्रावुभौ मातुलभागिनेयौ ।प्रविश्य यज्ञायतनं विवादे बन्दिं निजग्राहतुरप्रमेयम् ॥ ४ ॥
युधिष्ठिर उवाच ।कथंप्रभावः स बभूव विप्रस्तथायुक्तं यो निजग्राह बन्दिम् ।अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥ ५ ॥
लोमश उवाच ।उद्दालकस्य नियतः शिष्य एको नाम्ना कहोडेति बभूव राजन् ।शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं सोऽध्ययनं चकार ॥ ६ ॥
तं वै विप्राः पर्यभवंश्च शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुः सः ।तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥ ७ ॥
तस्या गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच ।सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥ ८ ॥
उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टकृत्वः ॥ ९ ॥
स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः ।तस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥ १० ॥
संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ ।उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुना धनार्थिनी ॥ ११ ॥
कथं करिष्याम्यधना महर्षे मासश्चायं दशमो वर्तते मे ।न चास्ति ते वसु किंचित्प्रजाता येनाहमेतामापदं निस्तरेयम् ॥ १२ ॥
उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।स वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः ॥ १३ ॥
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु तथा निमज्जितम् ।उवाच तां तत्र ततः सुजातामष्टावक्रे गूहितव्योऽयमर्थः ॥ १४ ॥
ररक्ष सा चाप्यति तं सुमन्त्रं जातोऽप्येवं न स शुश्राव विप्रः ।उद्दालकं पितृवच्चापि मेने अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ॥ १५ ॥
ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् ।अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ १६ ॥
यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।गृहं गत्वा मातरं रोदमानः पप्रच्छेदं क्व नु तातो ममेति ॥ १७ ॥
ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे ।तद्वै तत्त्वं सर्वमाज्ञाय मातुरित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ १८ ॥
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्र भोक्ष्यावहे च ।विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ १९ ॥
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जनकस्य राज्ञः ।अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद ॥ २० ॥
« »