Click on words to see what they mean.

लोमश उवाच ।कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप ।कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ १ ॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ २ ॥
कस्य त्वमसि वामोरु किं वने वै करोषि च ।इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ॥ ३ ॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥ ४ ॥
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ॥ ५ ॥
भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा ।न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ ६ ॥
सर्वाभरणसंपन्ना परमाम्बरधारिणी ।शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥ ७ ॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥ ८ ॥
असमर्थं परित्राणे पोषणे च शुचिस्मिते ।साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः ।पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥ ९ ॥
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् ।रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ॥ १० ॥
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ।युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥ ११ ॥
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ।एतेन समयेनैनमामन्त्रय वरानने ॥ १२ ॥
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् ।उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ १३ ॥
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति ।भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ १४ ॥
श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति ।ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ १५ ॥
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ॥ १६ ॥
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः ।दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ॥ १७ ॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ।यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ॥ १८ ॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ १९ ॥
लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् ।हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ २० ॥
यथाहं रूपसंपन्नो वयसा च समन्वितः ।कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ २१ ॥
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ ।मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ २२ ॥
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः ।च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥ २३ ॥
« »