Click on words to see what they mean.

लोमश उवाच ।भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः ।समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ॥ १ ॥
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ॥ २ ॥
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः ।कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥ ३ ॥
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।तप्यति स्म तपो राजन्वल्मीकेन समावृतः ॥ ४ ॥
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ ५ ॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।एकैव च सुता शुभ्रा सुकन्या नाम भारत ॥ ६ ॥
सा सखीभिः परिवृता सर्वाभरणभूषिता ।चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ ७ ॥
सा चैव सुदती तत्र पश्यमाना मनोरमान् ।वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ॥ ८ ॥
रूपेण वयसा चैव मदनेन मदेन च ।बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ ९ ॥
तां सखीरहितामेकामेकवस्त्रामलंकृताम् ।ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥ १० ॥
तां पश्यमानो विजने स रेमे परमद्युतिः ।क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ।तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ॥ ११ ॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ।कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥ १२ ॥
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ।अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ।ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ॥ १३ ॥
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ।तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ १४ ॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ।केनापकृतमद्येह भार्गवस्य महात्मनः ।ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ॥ १५ ॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ १६ ॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥ १७ ॥
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् ।पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ॥ १८ ॥
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् ।खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ १९ ॥
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् ।तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥ २० ॥
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः ।अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ २१ ॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ।रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ॥ २२ ॥
तामेव प्रतिगृह्याहं राजन्दुहितरं तव ।क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥ २३ ॥
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ २४ ॥
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह ।प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ॥ २५ ॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता ।नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २६ ॥
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका ।समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ २७ ॥
« »