Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय ।आनुपूर्व्येण सर्वाणि जगामायतनान्युत ॥ १ ॥
स सागरं समासाद्य गङ्गायाः संगमे नृप ।नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ २ ॥
ततः समुद्रतीरेण जगाम वसुधाधिपः ।भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥ ३ ॥
लोमश उवाच ।एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी ।यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ॥ ४ ॥
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् ।उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ ५ ॥
समेन देवयानेन पथा स्वर्गमुपेयुषः ।अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ ६ ॥
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे ।रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ॥ ७ ॥
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ ।मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ॥ ८ ॥
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् ।इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ॥ ९ ॥
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् ।अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥ १० ॥
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् ।देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ ११ ॥
इमां गाथामत्र गायन्नपः स्पृशति यो नरः ।देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ॥ १२ ॥
वैशंपायन उवाच ।ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा ।अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ॥ १३ ॥
युधिष्ठिर उवाच ।उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन ।मानुषादस्मि विषयादपेतः पश्य लोमश ॥ १४ ॥
सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत ।वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ १५ ॥
लोमश उवाच ।त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर ।यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ॥ १६ ॥
एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते ।यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ॥ १७ ॥
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने ।सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा ॥ १८ ॥
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा ।उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥ १९ ॥
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि ।प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥ २० ॥
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः ।प्रसादयां बभूवाथ ततो भूमिं विशां पते ॥ २१ ॥
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव ।पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ॥ २२ ॥
सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा ।आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ २३ ॥
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोक्ष्यसेऽद्य ।स्पृष्टा हि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ ॥ २४ ॥
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः ।एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह ॥ २५ ॥
वैशंपायन उवाच ।ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरगामगच्छत् ।कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास ॥ २६ ॥
« »