Click on words to see what they mean.

लोमश उवाच ।समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् ।कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ १ ॥
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ॥ २ ॥
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।अशीतिशतमष्टौ च नव चान्ये तपस्विनः ॥ ३ ॥
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ ४ ॥
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ।वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ॥ ५ ॥
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा ।निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ।कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ ६ ॥
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ ७ ॥
प्रभाते समदृश्यन्त नियताहारकर्शिताः ।महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥ ८ ॥
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः ।आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ ९ ॥
कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ १० ॥
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् ।जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ ११ ॥
एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर ।आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ॥ १२ ॥
केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः ।अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् ॥ १३ ॥
केचिदत्र महेष्वासाः शूराः परमदर्पिताः ।मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥ १४ ॥
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ १५ ॥
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥ १६ ॥
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ।नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् ॥ १७ ॥
ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् ।त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ।त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥ १८ ॥
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।वाराहं रूपमास्थाय जगदर्थे समुद्धृता ॥ १९ ॥
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया ।नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ २० ॥
अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ॥ २१ ॥
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ २२ ॥
एवमादीनि कर्माणि येषां संख्या न विद्यते ।अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ २३ ॥
तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे ।रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ॥ २४ ॥
« »