Click on words to see what they mean.

दुर्योधन उवाच ।परेषामेव यशसा श्लाघसे त्वं सदा छन्नः कुत्सयन्धार्तराष्ट्रान् ।जानीमस्त्वां विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे त्वम् ॥ १ ॥
सुविज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति ।जिह्वा मनस्ते हृदयं निर्व्यनक्ति ज्यायो निराह मनसः प्रातिकूल्यम् ॥ २ ॥
उत्सङ्गेन व्याल इवाहृतोऽसि मार्जारवत्पोषकं चोपहंसि ।भर्तृघ्नत्वान्न हि पापीय आहुस्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥ ३ ॥
जित्वा शत्रून्फलमाप्तं महन्नो मास्मान्क्षत्तः परुषाणीह वोचः ।द्विषद्भिस्त्वं संप्रयोगाभिनन्दी मुहुर्द्वेषं यासि नः संप्रमोहात् ॥ ४ ॥
अमित्रतां याति नरोऽक्षमं ब्रुवन्निगूहते गुह्यममित्रसंस्तवे ।तदाश्रितापत्रपा किं न बाधते यदिच्छसि त्वं तदिहाद्य भाषसे ॥ ५ ॥
मा नोऽवमंस्था विद्म मनस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात् ।यशो रक्षस्व विदुर संप्रणीतं मा व्यापृतः परकार्येषु भूस्त्वम् ॥ ६ ॥
अहं कर्तेति विदुर मावमंस्था मा नो नित्यं परुषाणीह वोचः ।न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ॥ ७ ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता ।तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्मि तथा वहामि ॥ ८ ॥
भिनत्ति शिरसा शैलमहिं भोजयते च यः ।स एव तस्य कुरुते कार्याणामनुशासनम् ॥ ९ ॥
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ।मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ॥ १० ॥
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति ।भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥ ११ ॥
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुष्यम् ।स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्वितापि ह्यसती स्त्री जहाति ॥ १२ ॥
विदुर उवाच ।एतावता ये पुरुषं त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन् ।राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्त्वा मुसलैर्घातयन्ति ॥ १३ ॥
अबालस्त्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे ।यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः ॥ १४ ॥
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥ १५ ॥
अनुप्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु ।स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव मूढान् ॥ १६ ॥
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह ।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १७ ॥
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये ।अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १८ ॥
अव्याधिजं कटुकं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धि ।सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ १९ ॥
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत् ।यथा तथा वोऽस्तु नमश्च वोऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः ॥ २० ॥
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः ।एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ २१ ॥
« »