Click on words to see what they mean.

धृतराष्ट्र उवाच ।त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ॥ १ ॥
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् ।अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥ २ ॥
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप ।पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ॥ ३ ॥
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ।ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥ ४ ॥
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् ।प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥ ५ ॥
अनर्थाचरितं तात परस्वस्पृहणं भृशम् ।स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥ ६ ॥
अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु ।उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ॥ ७ ॥
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः ।अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ ८ ॥
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् ।क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ ९ ॥
दुर्योधन उवाच ।जानन्वै मोहयसि मां नावि नौरिव संयता ।स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥ १० ॥
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता ।भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ॥ ११ ॥
परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति ।पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ १२ ॥
राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः ।प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥ १३ ॥
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः ।तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ॥ १४ ॥
क्षत्रियस्य महाराज जये वृत्तिः समाहिता ।स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ॥ १५ ॥
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः ।प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ॥ १६ ॥
प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः ।तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥ १७ ॥
असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् ।समुच्छ्रये यो यतते स राजन्परमो नयी ॥ १८ ॥
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥ १९ ॥
अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः ।शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ २० ॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ २१ ॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते ।येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥ २२ ॥
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते ।व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥ २३ ॥
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः ।वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ २४ ॥
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत ।एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ॥ २५ ॥
जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते ।एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः ॥ २६ ॥
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति ।अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ॥ २७ ॥
अतादृशस्य किं मेऽद्य जीवितेन विशां पते ।वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ॥ २८ ॥
« »