Click on words to see what they mean.

शकुनिरुवाच ।दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् ।भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥ १ ॥
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् ।विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥ २ ॥
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह ।सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥ ३ ॥
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते ।विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥ ४ ॥
धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी ।लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥ ५ ॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः ।कृता वशे महीपालास्तत्र का परिदेवना ॥ ६ ॥
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् ।सभां तां कारयामास सव्यसाची परंतपः ॥ ७ ॥
तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः ।वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥ ८ ॥
यच्चासहायतां राजन्नुक्तवानसि भारत ।तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥ ९ ॥
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता ।सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥ १० ॥
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् ।एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् ॥ ११ ॥
दुर्योधन उवाच ।त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः ।एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥ १२ ॥
एतेषु विजितेष्वद्य भविष्यति मही मम ।सर्वे च पृथिवीपालाः सभा सा च महाधना ॥ १३ ॥
शकुनिरुवाच ।धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः ।नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥ १४ ॥
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि ।महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ १५ ॥
अहं तु तद्विजानामि विजेतुं येन शक्यते ।युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥ १६ ॥
दुर्योधन उवाच ।अप्रमादेन सुहृदामन्येषां च महात्मनाम् ।यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ १७ ॥
शकुनिरुवाच ।द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥ १८ ॥
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि ।त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥ १९ ॥
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् ।राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ २० ॥
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय ।अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥ २१ ॥
दुर्योधन उवाच ।त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल ।निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥ २२ ॥
« »