Click on words to see what they mean.

शिशुपाल उवाच ।विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् ।न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ १ ॥
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया ।वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥ २ ॥
नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात् ।तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ॥ ३ ॥
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः ।त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ॥ ४ ॥
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः ।कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ ५ ॥
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः ।तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ ६ ॥
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् ।तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ॥ ७ ॥
चेतनारहितं काष्ठं यद्यनेन निपातितम् ।पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ॥ ८ ॥
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः ।तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ ९ ॥
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि ।इति ते भीष्म शृण्वानाः परं विस्मयमागताः ॥ १० ॥
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः ।स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥ ११ ॥
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् ।यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ॥ १२ ॥
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च ।यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ॥ १३ ॥
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा ।भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥ १४ ॥
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम ।अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ।गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ॥ १५ ॥
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः ।संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ।एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ॥ १६ ॥
न गाथा गाथिनं शास्ति बहु चेदपि गायति ।प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥ १७ ॥
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः ।अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥ १८ ॥
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ।धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ॥ १९ ॥
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः ।कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ॥ २० ॥
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना ।अम्बा नामेति भद्रं ते कथं सापहृता त्वया ॥ २१ ॥
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः ।भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ॥ २२ ॥
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः ।तव जातान्यपत्यानि सज्जनाचरिते पथि ॥ २३ ॥
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा ।यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ २४ ॥
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् ।न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ॥ २५ ॥
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥ २६ ॥
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् ।सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥ २७ ॥
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् ।हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ २८ ॥
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा ।भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ २९ ॥
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा ।धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ॥ ३० ॥
धर्मं चरत माधर्ममिति तस्य वचः किल ।पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥ ३१ ॥
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः ।अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥ ३२ ॥
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः ।समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥ ३३ ॥
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् ।स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि ॥ ३४ ॥
ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः ।अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ॥ ३५ ॥
ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् ।तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥ ३६ ॥
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः ।निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥ ३७ ॥
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः ।निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम् ॥ ३८ ॥
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ॥ ३९ ॥
अन्तरात्मनि विनिहिते रौषि पत्ररथ वितथम् ।अण्डभक्षणमशुचि ते कर्म वाचमतिशयते ॥ ४० ॥
« »