Click on words to see what they mean.

वैशंपायन उवाच ।स गत्वा हास्तिनपुरं नकुलः समितिंजयः ।भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥ १ ॥
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः ।संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥ २ ॥
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ ।द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ ३ ॥
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत ।समुपादाय रत्नानि विविधानि महान्ति च ॥ ४ ॥
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः ।दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥ ५ ॥
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः ।गान्धारराजः सुबलः शकुनिश्च महाबलः ॥ ६ ॥
अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥ ७ ॥
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥ ८ ॥
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः ।प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥ ९ ॥
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः ।पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥ १० ॥
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥ ११ ॥
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥ १२ ॥
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।विराटः सह पुत्रैश्च माचेल्लश्च महारथः ।राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥ १३ ॥
शिशुपालो महावीर्यः सह पुत्रेण भारत ।आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः ॥ १४ ॥
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः ।गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥ १५ ॥
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च ।वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥ १६ ॥
एते चान्ये च बहवो राजानो मध्यदेशजाः ।आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥ १७ ॥
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ।बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥ १८ ॥
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् ।सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥ १९ ॥
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ।सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥ २० ॥
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् ।सुखारोहणसोपानान्महासनपरिच्छदान् ॥ २१ ॥
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ।हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥ २२ ॥
असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः ।बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥ २३ ॥
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ।वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥ २४ ॥
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः ।भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥ २५ ॥
« »