Click on words to see what they mean.

वैशंपायन उवाच ।नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ॥ १ ॥
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् ।उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥ २ ॥
सिंहनादेन महता योधानां गर्जितेन च ।रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥ ३ ॥
ततो बहुधनं रम्यं गवाश्वधनधान्यवत् ।कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥ ४ ॥
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः ।मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ॥ ५ ॥
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः ।शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ॥ ६ ॥
तथा मध्यमिकायांश्च वाटधानान्द्विजानथ ।पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥ ७ ॥
गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः ।सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ॥ ८ ॥
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् ।वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥ ९ ॥
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् ।उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ।द्वारपालं च तरसा वशे चक्रे महाद्युतिः ॥ १० ॥
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ।तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ॥ ११ ॥
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः ।स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ॥ १२ ॥
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ।मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ॥ १३ ॥
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते ।रत्नानि भूरीण्यादाय संप्रतस्थे युधां पतिः ॥ १४ ॥
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ।पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ॥ १५ ॥
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् ।न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ॥ १६ ॥
करभाणां सहस्राणि कोशं तस्य महात्मनः ।ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥ १७ ॥
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् ।ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥ १८ ॥
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् ।विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥ १९ ॥
« »